Declension table of ?divyādivya

Deva

NeuterSingularDualPlural
Nominativedivyādivyam divyādivye divyādivyāni
Vocativedivyādivya divyādivye divyādivyāni
Accusativedivyādivyam divyādivye divyādivyāni
Instrumentaldivyādivyena divyādivyābhyām divyādivyaiḥ
Dativedivyādivyāya divyādivyābhyām divyādivyebhyaḥ
Ablativedivyādivyāt divyādivyābhyām divyādivyebhyaḥ
Genitivedivyādivyasya divyādivyayoḥ divyādivyānām
Locativedivyādivye divyādivyayoḥ divyādivyeṣu

Compound divyādivya -

Adverb -divyādivyam -divyādivyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria