Declension table of ?divyāṃśu

Deva

MasculineSingularDualPlural
Nominativedivyāṃśuḥ divyāṃśū divyāṃśavaḥ
Vocativedivyāṃśo divyāṃśū divyāṃśavaḥ
Accusativedivyāṃśum divyāṃśū divyāṃśūn
Instrumentaldivyāṃśunā divyāṃśubhyām divyāṃśubhiḥ
Dativedivyāṃśave divyāṃśubhyām divyāṃśubhyaḥ
Ablativedivyāṃśoḥ divyāṃśubhyām divyāṃśubhyaḥ
Genitivedivyāṃśoḥ divyāṃśvoḥ divyāṃśūnām
Locativedivyāṃśau divyāṃśvoḥ divyāṃśuṣu

Compound divyāṃśu -

Adverb -divyāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria