Declension table of divya

Deva

MasculineSingularDualPlural
Nominativedivyaḥ divyau divyāḥ
Vocativedivya divyau divyāḥ
Accusativedivyam divyau divyān
Instrumentaldivyena divyābhyām divyaiḥ divyebhiḥ
Dativedivyāya divyābhyām divyebhyaḥ
Ablativedivyāt divyābhyām divyebhyaḥ
Genitivedivyasya divyayoḥ divyānām
Locativedivye divyayoḥ divyeṣu

Compound divya -

Adverb -divyam -divyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria