Declension table of ?divorucā

Deva

FeminineSingularDualPlural
Nominativedivorucā divoruce divorucāḥ
Vocativedivoruce divoruce divorucāḥ
Accusativedivorucām divoruce divorucāḥ
Instrumentaldivorucayā divorucābhyām divorucābhiḥ
Dativedivorucāyai divorucābhyām divorucābhyaḥ
Ablativedivorucāyāḥ divorucābhyām divorucābhyaḥ
Genitivedivorucāyāḥ divorucayoḥ divorucānām
Locativedivorucāyām divorucayoḥ divorucāsu

Adverb -divorucam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria