Declension table of ?divolkā

Deva

FeminineSingularDualPlural
Nominativedivolkā divolke divolkāḥ
Vocativedivolke divolke divolkāḥ
Accusativedivolkām divolke divolkāḥ
Instrumentaldivolkayā divolkābhyām divolkābhiḥ
Dativedivolkāyai divolkābhyām divolkābhyaḥ
Ablativedivolkāyāḥ divolkābhyām divolkābhyaḥ
Genitivedivolkāyāḥ divolkayoḥ divolkānām
Locativedivolkāyām divolkayoḥ divolkāsu

Adverb -divolkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria