Declension table of ?divoduhā

Deva

FeminineSingularDualPlural
Nominativedivoduhā divoduhe divoduhāḥ
Vocativedivoduhe divoduhe divoduhāḥ
Accusativedivoduhām divoduhe divoduhāḥ
Instrumentaldivoduhayā divoduhābhyām divoduhābhiḥ
Dativedivoduhāyai divoduhābhyām divoduhābhyaḥ
Ablativedivoduhāyāḥ divoduhābhyām divoduhābhyaḥ
Genitivedivoduhāyāḥ divoduhayoḥ divoduhānām
Locativedivoduhāyām divoduhayoḥ divoduhāsu

Adverb -divoduham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria