Declension table of ?divodbhava

Deva

MasculineSingularDualPlural
Nominativedivodbhavaḥ divodbhavau divodbhavāḥ
Vocativedivodbhava divodbhavau divodbhavāḥ
Accusativedivodbhavam divodbhavau divodbhavān
Instrumentaldivodbhavena divodbhavābhyām divodbhavaiḥ divodbhavebhiḥ
Dativedivodbhavāya divodbhavābhyām divodbhavebhyaḥ
Ablativedivodbhavāt divodbhavābhyām divodbhavebhyaḥ
Genitivedivodbhavasya divodbhavayoḥ divodbhavānām
Locativedivodbhave divodbhavayoḥ divodbhaveṣu

Compound divodbhava -

Adverb -divodbhavam -divodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria