Declension table of ?divodāsopākhyāna

Deva

NeuterSingularDualPlural
Nominativedivodāsopākhyānam divodāsopākhyāne divodāsopākhyānāni
Vocativedivodāsopākhyāna divodāsopākhyāne divodāsopākhyānāni
Accusativedivodāsopākhyānam divodāsopākhyāne divodāsopākhyānāni
Instrumentaldivodāsopākhyānena divodāsopākhyānābhyām divodāsopākhyānaiḥ
Dativedivodāsopākhyānāya divodāsopākhyānābhyām divodāsopākhyānebhyaḥ
Ablativedivodāsopākhyānāt divodāsopākhyānābhyām divodāsopākhyānebhyaḥ
Genitivedivodāsopākhyānasya divodāsopākhyānayoḥ divodāsopākhyānānām
Locativedivodāsopākhyāne divodāsopākhyānayoḥ divodāsopākhyāneṣu

Compound divodāsopākhyāna -

Adverb -divodāsopākhyānam -divodāsopākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria