Declension table of ?divodāseśvaraliṅga

Deva

NeuterSingularDualPlural
Nominativedivodāseśvaraliṅgam divodāseśvaraliṅge divodāseśvaraliṅgāni
Vocativedivodāseśvaraliṅga divodāseśvaraliṅge divodāseśvaraliṅgāni
Accusativedivodāseśvaraliṅgam divodāseśvaraliṅge divodāseśvaraliṅgāni
Instrumentaldivodāseśvaraliṅgena divodāseśvaraliṅgābhyām divodāseśvaraliṅgaiḥ
Dativedivodāseśvaraliṅgāya divodāseśvaraliṅgābhyām divodāseśvaraliṅgebhyaḥ
Ablativedivodāseśvaraliṅgāt divodāseśvaraliṅgābhyām divodāseśvaraliṅgebhyaḥ
Genitivedivodāseśvaraliṅgasya divodāseśvaraliṅgayoḥ divodāseśvaraliṅgānām
Locativedivodāseśvaraliṅge divodāseśvaraliṅgayoḥ divodāseśvaraliṅgeṣu

Compound divodāseśvaraliṅga -

Adverb -divodāseśvaraliṅgam -divodāseśvaraliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria