Declension table of ?diviyaj

Deva

NeuterSingularDualPlural
Nominativediviyaṭ diviyajī diviyaṃji
Vocativediviyaṭ diviyajī diviyaṃji
Accusativediviyaṭ diviyajī diviyaṃji
Instrumentaldiviyajā diviyaḍbhyām diviyaḍbhiḥ
Dativediviyaje diviyaḍbhyām diviyaḍbhyaḥ
Ablativediviyajaḥ diviyaḍbhyām diviyaḍbhyaḥ
Genitivediviyajaḥ diviyajoḥ diviyajām
Locativediviyaji diviyajoḥ diviyaṭsu

Compound diviyaṭ -

Adverb -diviyaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria