Declension table of ?divitmatā

Deva

FeminineSingularDualPlural
Nominativedivitmatā divitmate divitmatāḥ
Vocativedivitmate divitmate divitmatāḥ
Accusativedivitmatām divitmate divitmatāḥ
Instrumentaldivitmatayā divitmatābhyām divitmatābhiḥ
Dativedivitmatāyai divitmatābhyām divitmatābhyaḥ
Ablativedivitmatāyāḥ divitmatābhyām divitmatābhyaḥ
Genitivedivitmatāyāḥ divitmatayoḥ divitmatānām
Locativedivitmatāyām divitmatayoḥ divitmatāsu

Adverb -divitmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria