Declension table of ?divikṣitā

Deva

FeminineSingularDualPlural
Nominativedivikṣitā divikṣite divikṣitāḥ
Vocativedivikṣite divikṣite divikṣitāḥ
Accusativedivikṣitām divikṣite divikṣitāḥ
Instrumentaldivikṣitayā divikṣitābhyām divikṣitābhiḥ
Dativedivikṣitāyai divikṣitābhyām divikṣitābhyaḥ
Ablativedivikṣitāyāḥ divikṣitābhyām divikṣitābhyaḥ
Genitivedivikṣitāyāḥ divikṣitayoḥ divikṣitānām
Locativedivikṣitāyām divikṣitayoḥ divikṣitāsu

Adverb -divikṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria