Declension table of ?divikṣaya

Deva

MasculineSingularDualPlural
Nominativedivikṣayaḥ divikṣayau divikṣayāḥ
Vocativedivikṣaya divikṣayau divikṣayāḥ
Accusativedivikṣayam divikṣayau divikṣayān
Instrumentaldivikṣayeṇa divikṣayābhyām divikṣayaiḥ divikṣayebhiḥ
Dativedivikṣayāya divikṣayābhyām divikṣayebhyaḥ
Ablativedivikṣayāt divikṣayābhyām divikṣayebhyaḥ
Genitivedivikṣayasya divikṣayayoḥ divikṣayāṇām
Locativedivikṣaye divikṣayayoḥ divikṣayeṣu

Compound divikṣaya -

Adverb -divikṣayam -divikṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria