Declension table of ?divīśa

Deva

MasculineSingularDualPlural
Nominativedivīśaḥ divīśau divīśāḥ
Vocativedivīśa divīśau divīśāḥ
Accusativedivīśam divīśau divīśān
Instrumentaldivīśena divīśābhyām divīśaiḥ divīśebhiḥ
Dativedivīśāya divīśābhyām divīśebhyaḥ
Ablativedivīśāt divīśābhyām divīśebhyaḥ
Genitivedivīśasya divīśayoḥ divīśānām
Locativedivīśe divīśayoḥ divīśeṣu

Compound divīśa -

Adverb -divīśam -divīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria