Declension table of ?divī

Deva

FeminineSingularDualPlural
Nominativedivī divyau divyaḥ
Vocativedivi divyau divyaḥ
Accusativedivīm divyau divīḥ
Instrumentaldivyā divībhyām divībhiḥ
Dativedivyai divībhyām divībhyaḥ
Ablativedivyāḥ divībhyām divībhyaḥ
Genitivedivyāḥ divyoḥ divīnām
Locativedivyām divyoḥ divīṣu

Compound divi - divī -

Adverb -divi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria