Declension table of ?divigatā

Deva

FeminineSingularDualPlural
Nominativedivigatā divigate divigatāḥ
Vocativedivigate divigate divigatāḥ
Accusativedivigatām divigate divigatāḥ
Instrumentaldivigatayā divigatābhyām divigatābhiḥ
Dativedivigatāyai divigatābhyām divigatābhyaḥ
Ablativedivigatāyāḥ divigatābhyām divigatābhyaḥ
Genitivedivigatāyāḥ divigatayoḥ divigatānām
Locativedivigatāyām divigatayoḥ divigatāsu

Adverb -divigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria