Declension table of ?divigata

Deva

MasculineSingularDualPlural
Nominativedivigataḥ divigatau divigatāḥ
Vocativedivigata divigatau divigatāḥ
Accusativedivigatam divigatau divigatān
Instrumentaldivigatena divigatābhyām divigataiḥ divigatebhiḥ
Dativedivigatāya divigatābhyām divigatebhyaḥ
Ablativedivigatāt divigatābhyām divigatebhyaḥ
Genitivedivigatasya divigatayoḥ divigatānām
Locativedivigate divigatayoḥ divigateṣu

Compound divigata -

Adverb -divigatam -divigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria