Declension table of ?divigamanaratna

Deva

NeuterSingularDualPlural
Nominativedivigamanaratnam divigamanaratne divigamanaratnāni
Vocativedivigamanaratna divigamanaratne divigamanaratnāni
Accusativedivigamanaratnam divigamanaratne divigamanaratnāni
Instrumentaldivigamanaratnena divigamanaratnābhyām divigamanaratnaiḥ
Dativedivigamanaratnāya divigamanaratnābhyām divigamanaratnebhyaḥ
Ablativedivigamanaratnāt divigamanaratnābhyām divigamanaratnebhyaḥ
Genitivedivigamanaratnasya divigamanaratnayoḥ divigamanaratnānām
Locativedivigamanaratne divigamanaratnayoḥ divigamanaratneṣu

Compound divigamanaratna -

Adverb -divigamanaratnam -divigamanaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria