Declension table of ?divicara

Deva

NeuterSingularDualPlural
Nominativedivicaram divicare divicarāṇi
Vocativedivicara divicare divicarāṇi
Accusativedivicaram divicare divicarāṇi
Instrumentaldivicareṇa divicarābhyām divicaraiḥ
Dativedivicarāya divicarābhyām divicarebhyaḥ
Ablativedivicarāt divicarābhyām divicarebhyaḥ
Genitivedivicarasya divicarayoḥ divicarāṇām
Locativedivicare divicarayoḥ divicareṣu

Compound divicara -

Adverb -divicaram -divicarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria