Declension table of ?divicārin

Deva

MasculineSingularDualPlural
Nominativedivicārī divicāriṇau divicāriṇaḥ
Vocativedivicārin divicāriṇau divicāriṇaḥ
Accusativedivicāriṇam divicāriṇau divicāriṇaḥ
Instrumentaldivicāriṇā divicāribhyām divicāribhiḥ
Dativedivicāriṇe divicāribhyām divicāribhyaḥ
Ablativedivicāriṇaḥ divicāribhyām divicāribhyaḥ
Genitivedivicāriṇaḥ divicāriṇoḥ divicāriṇām
Locativedivicāriṇi divicāriṇoḥ divicāriṣu

Compound divicāri -

Adverb -divicāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria