Declension table of ?diviṣadā

Deva

FeminineSingularDualPlural
Nominativediviṣadā diviṣade diviṣadāḥ
Vocativediviṣade diviṣade diviṣadāḥ
Accusativediviṣadām diviṣade diviṣadāḥ
Instrumentaldiviṣadayā diviṣadābhyām diviṣadābhiḥ
Dativediviṣadāyai diviṣadābhyām diviṣadābhyaḥ
Ablativediviṣadāyāḥ diviṣadābhyām diviṣadābhyaḥ
Genitivediviṣadāyāḥ diviṣadayoḥ diviṣadānām
Locativediviṣadāyām diviṣadayoḥ diviṣadāsu

Adverb -diviṣadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria