Declension table of ?diviṣad

Deva

MasculineSingularDualPlural
Nominativediviṣat diviṣadau diviṣadaḥ
Vocativediviṣat diviṣadau diviṣadaḥ
Accusativediviṣadam diviṣadau diviṣadaḥ
Instrumentaldiviṣadā diviṣadbhyām diviṣadbhiḥ
Dativediviṣade diviṣadbhyām diviṣadbhyaḥ
Ablativediviṣadaḥ diviṣadbhyām diviṣadbhyaḥ
Genitivediviṣadaḥ diviṣadoḥ diviṣadām
Locativediviṣadi diviṣadoḥ diviṣatsu

Compound diviṣat -

Adverb -diviṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria