Declension table of ?diviṣṭi

Deva

FeminineSingularDualPlural
Nominativediviṣṭiḥ diviṣṭī diviṣṭayaḥ
Vocativediviṣṭe diviṣṭī diviṣṭayaḥ
Accusativediviṣṭim diviṣṭī diviṣṭīḥ
Instrumentaldiviṣṭyā diviṣṭibhyām diviṣṭibhiḥ
Dativediviṣṭyai diviṣṭaye diviṣṭibhyām diviṣṭibhyaḥ
Ablativediviṣṭyāḥ diviṣṭeḥ diviṣṭibhyām diviṣṭibhyaḥ
Genitivediviṣṭyāḥ diviṣṭeḥ diviṣṭyoḥ diviṣṭīnām
Locativediviṣṭyām diviṣṭau diviṣṭyoḥ diviṣṭiṣu

Compound diviṣṭi -

Adverb -diviṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria