Declension table of ?diviṣṭhā

Deva

FeminineSingularDualPlural
Nominativediviṣṭhā diviṣṭhe diviṣṭhāḥ
Vocativediviṣṭhe diviṣṭhe diviṣṭhāḥ
Accusativediviṣṭhām diviṣṭhe diviṣṭhāḥ
Instrumentaldiviṣṭhayā diviṣṭhābhyām diviṣṭhābhiḥ
Dativediviṣṭhāyai diviṣṭhābhyām diviṣṭhābhyaḥ
Ablativediviṣṭhāyāḥ diviṣṭhābhyām diviṣṭhābhyaḥ
Genitivediviṣṭhāyāḥ diviṣṭhayoḥ diviṣṭhānām
Locativediviṣṭhāyām diviṣṭhayoḥ diviṣṭhāsu

Adverb -diviṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria