Declension table of ?diviṣṭha

Deva

MasculineSingularDualPlural
Nominativediviṣṭhaḥ diviṣṭhau diviṣṭhāḥ
Vocativediviṣṭha diviṣṭhau diviṣṭhāḥ
Accusativediviṣṭham diviṣṭhau diviṣṭhān
Instrumentaldiviṣṭhena diviṣṭhābhyām diviṣṭhaiḥ diviṣṭhebhiḥ
Dativediviṣṭhāya diviṣṭhābhyām diviṣṭhebhyaḥ
Ablativediviṣṭhāt diviṣṭhābhyām diviṣṭhebhyaḥ
Genitivediviṣṭhasya diviṣṭhayoḥ diviṣṭhānām
Locativediviṣṭhe diviṣṭhayoḥ diviṣṭheṣu

Compound diviṣṭha -

Adverb -diviṣṭham -diviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria