Declension table of ?diviṣṭambha

Deva

NeuterSingularDualPlural
Nominativediviṣṭambham diviṣṭambhe diviṣṭambhāni
Vocativediviṣṭambha diviṣṭambhe diviṣṭambhāni
Accusativediviṣṭambham diviṣṭambhe diviṣṭambhāni
Instrumentaldiviṣṭambhena diviṣṭambhābhyām diviṣṭambhaiḥ
Dativediviṣṭambhāya diviṣṭambhābhyām diviṣṭambhebhyaḥ
Ablativediviṣṭambhāt diviṣṭambhābhyām diviṣṭambhebhyaḥ
Genitivediviṣṭambhasya diviṣṭambhayoḥ diviṣṭambhānām
Locativediviṣṭambhe diviṣṭambhayoḥ diviṣṭambheṣu

Compound diviṣṭambha -

Adverb -diviṣṭambham -diviṣṭambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria