Declension table of ?diviṣṭambha

Deva

MasculineSingularDualPlural
Nominativediviṣṭambhaḥ diviṣṭambhau diviṣṭambhāḥ
Vocativediviṣṭambha diviṣṭambhau diviṣṭambhāḥ
Accusativediviṣṭambham diviṣṭambhau diviṣṭambhān
Instrumentaldiviṣṭambhena diviṣṭambhābhyām diviṣṭambhaiḥ diviṣṭambhebhiḥ
Dativediviṣṭambhāya diviṣṭambhābhyām diviṣṭambhebhyaḥ
Ablativediviṣṭambhāt diviṣṭambhābhyām diviṣṭambhebhyaḥ
Genitivediviṣṭambhasya diviṣṭambhayoḥ diviṣṭambhānām
Locativediviṣṭambhe diviṣṭambhayoḥ diviṣṭambheṣu

Compound diviṣṭambha -

Adverb -diviṣṭambham -diviṣṭambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria