Declension table of ?divaukaḥpati

Deva

MasculineSingularDualPlural
Nominativedivaukaḥpatiḥ divaukaḥpatī divaukaḥpatayaḥ
Vocativedivaukaḥpate divaukaḥpatī divaukaḥpatayaḥ
Accusativedivaukaḥpatim divaukaḥpatī divaukaḥpatīn
Instrumentaldivaukaḥpatinā divaukaḥpatibhyām divaukaḥpatibhiḥ
Dativedivaukaḥpataye divaukaḥpatibhyām divaukaḥpatibhyaḥ
Ablativedivaukaḥpateḥ divaukaḥpatibhyām divaukaḥpatibhyaḥ
Genitivedivaukaḥpateḥ divaukaḥpatyoḥ divaukaḥpatīnām
Locativedivaukaḥpatau divaukaḥpatyoḥ divaukaḥpatiṣu

Compound divaukaḥpati -

Adverb -divaukaḥpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria