Declension table of ?divastambhana

Deva

MasculineSingularDualPlural
Nominativedivastambhanaḥ divastambhanau divastambhanāḥ
Vocativedivastambhana divastambhanau divastambhanāḥ
Accusativedivastambhanam divastambhanau divastambhanān
Instrumentaldivastambhanena divastambhanābhyām divastambhanaiḥ divastambhanebhiḥ
Dativedivastambhanāya divastambhanābhyām divastambhanebhyaḥ
Ablativedivastambhanāt divastambhanābhyām divastambhanebhyaḥ
Genitivedivastambhanasya divastambhanayoḥ divastambhanānām
Locativedivastambhane divastambhanayoḥ divastambhaneṣu

Compound divastambhana -

Adverb -divastambhanam -divastambhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria