Declension table of divasavyāpāra

Deva

MasculineSingularDualPlural
Nominativedivasavyāpāraḥ divasavyāpārau divasavyāpārāḥ
Vocativedivasavyāpāra divasavyāpārau divasavyāpārāḥ
Accusativedivasavyāpāram divasavyāpārau divasavyāpārān
Instrumentaldivasavyāpāreṇa divasavyāpārābhyām divasavyāpāraiḥ
Dativedivasavyāpārāya divasavyāpārābhyām divasavyāpārebhyaḥ
Ablativedivasavyāpārāt divasavyāpārābhyām divasavyāpārebhyaḥ
Genitivedivasavyāpārasya divasavyāpārayoḥ divasavyāpārāṇām
Locativedivasavyāpāre divasavyāpārayoḥ divasavyāpāreṣu

Compound divasavyāpāra -

Adverb -divasavyāpāram -divasavyāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria