Declension table of ?divasanirīkṣaka

Deva

MasculineSingularDualPlural
Nominativedivasanirīkṣakaḥ divasanirīkṣakau divasanirīkṣakāḥ
Vocativedivasanirīkṣaka divasanirīkṣakau divasanirīkṣakāḥ
Accusativedivasanirīkṣakam divasanirīkṣakau divasanirīkṣakān
Instrumentaldivasanirīkṣakeṇa divasanirīkṣakābhyām divasanirīkṣakaiḥ divasanirīkṣakebhiḥ
Dativedivasanirīkṣakāya divasanirīkṣakābhyām divasanirīkṣakebhyaḥ
Ablativedivasanirīkṣakāt divasanirīkṣakābhyām divasanirīkṣakebhyaḥ
Genitivedivasanirīkṣakasya divasanirīkṣakayoḥ divasanirīkṣakāṇām
Locativedivasanirīkṣake divasanirīkṣakayoḥ divasanirīkṣakeṣu

Compound divasanirīkṣaka -

Adverb -divasanirīkṣakam -divasanirīkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria