Declension table of ?divasakara

Deva

MasculineSingularDualPlural
Nominativedivasakaraḥ divasakarau divasakarāḥ
Vocativedivasakara divasakarau divasakarāḥ
Accusativedivasakaram divasakarau divasakarān
Instrumentaldivasakareṇa divasakarābhyām divasakaraiḥ divasakarebhiḥ
Dativedivasakarāya divasakarābhyām divasakarebhyaḥ
Ablativedivasakarāt divasakarābhyām divasakarebhyaḥ
Genitivedivasakarasya divasakarayoḥ divasakarāṇām
Locativedivasakare divasakarayoḥ divasakareṣu

Compound divasakara -

Adverb -divasakaram -divasakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria