Declension table of ?divasakṣaya

Deva

NeuterSingularDualPlural
Nominativedivasakṣayam divasakṣaye divasakṣayāṇi
Vocativedivasakṣaya divasakṣaye divasakṣayāṇi
Accusativedivasakṣayam divasakṣaye divasakṣayāṇi
Instrumentaldivasakṣayeṇa divasakṣayābhyām divasakṣayaiḥ
Dativedivasakṣayāya divasakṣayābhyām divasakṣayebhyaḥ
Ablativedivasakṣayāt divasakṣayābhyām divasakṣayebhyaḥ
Genitivedivasakṣayasya divasakṣayayoḥ divasakṣayāṇām
Locativedivasakṣaye divasakṣayayoḥ divasakṣayeṣu

Compound divasakṣaya -

Adverb -divasakṣayam -divasakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria