Declension table of ?divasakṣaya

Deva

MasculineSingularDualPlural
Nominativedivasakṣayaḥ divasakṣayau divasakṣayāḥ
Vocativedivasakṣaya divasakṣayau divasakṣayāḥ
Accusativedivasakṣayam divasakṣayau divasakṣayān
Instrumentaldivasakṣayeṇa divasakṣayābhyām divasakṣayaiḥ divasakṣayebhiḥ
Dativedivasakṣayāya divasakṣayābhyām divasakṣayebhyaḥ
Ablativedivasakṣayāt divasakṣayābhyām divasakṣayebhyaḥ
Genitivedivasakṣayasya divasakṣayayoḥ divasakṣayāṇām
Locativedivasakṣaye divasakṣayayoḥ divasakṣayeṣu

Compound divasakṣaya -

Adverb -divasakṣayam -divasakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria