Declension table of ?divasāvasāna

Deva

NeuterSingularDualPlural
Nominativedivasāvasānam divasāvasāne divasāvasānāni
Vocativedivasāvasāna divasāvasāne divasāvasānāni
Accusativedivasāvasānam divasāvasāne divasāvasānāni
Instrumentaldivasāvasānena divasāvasānābhyām divasāvasānaiḥ
Dativedivasāvasānāya divasāvasānābhyām divasāvasānebhyaḥ
Ablativedivasāvasānāt divasāvasānābhyām divasāvasānebhyaḥ
Genitivedivasāvasānasya divasāvasānayoḥ divasāvasānānām
Locativedivasāvasāne divasāvasānayoḥ divasāvasāneṣu

Compound divasāvasāna -

Adverb -divasāvasānam -divasāvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria