Declension table of ?divasāntara

Deva

NeuterSingularDualPlural
Nominativedivasāntaram divasāntare divasāntarāṇi
Vocativedivasāntara divasāntare divasāntarāṇi
Accusativedivasāntaram divasāntare divasāntarāṇi
Instrumentaldivasāntareṇa divasāntarābhyām divasāntaraiḥ
Dativedivasāntarāya divasāntarābhyām divasāntarebhyaḥ
Ablativedivasāntarāt divasāntarābhyām divasāntarebhyaḥ
Genitivedivasāntarasya divasāntarayoḥ divasāntarāṇām
Locativedivasāntare divasāntarayoḥ divasāntareṣu

Compound divasāntara -

Adverb -divasāntaram -divasāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria