Declension table of divasāntara

Deva

MasculineSingularDualPlural
Nominativedivasāntaraḥ divasāntarau divasāntarāḥ
Vocativedivasāntara divasāntarau divasāntarāḥ
Accusativedivasāntaram divasāntarau divasāntarān
Instrumentaldivasāntareṇa divasāntarābhyām divasāntaraiḥ
Dativedivasāntarāya divasāntarābhyām divasāntarebhyaḥ
Ablativedivasāntarāt divasāntarābhyām divasāntarebhyaḥ
Genitivedivasāntarasya divasāntarayoḥ divasāntarāṇām
Locativedivasāntare divasāntarayoḥ divasāntareṣu

Compound divasāntara -

Adverb -divasāntaram -divasāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria