Declension table of ?divakṣas

Deva

NeuterSingularDualPlural
Nominativedivakṣaḥ divakṣasī divakṣāṃsi
Vocativedivakṣaḥ divakṣasī divakṣāṃsi
Accusativedivakṣaḥ divakṣasī divakṣāṃsi
Instrumentaldivakṣasā divakṣobhyām divakṣobhiḥ
Dativedivakṣase divakṣobhyām divakṣobhyaḥ
Ablativedivakṣasaḥ divakṣobhyām divakṣobhyaḥ
Genitivedivakṣasaḥ divakṣasoḥ divakṣasām
Locativedivakṣasi divakṣasoḥ divakṣaḥsu

Compound divakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria