Declension table of ?divadarśa

Deva

MasculineSingularDualPlural
Nominativedivadarśaḥ divadarśau divadarśāḥ
Vocativedivadarśa divadarśau divadarśāḥ
Accusativedivadarśam divadarśau divadarśān
Instrumentaldivadarśena divadarśābhyām divadarśaiḥ divadarśebhiḥ
Dativedivadarśāya divadarśābhyām divadarśebhyaḥ
Ablativedivadarśāt divadarśābhyām divadarśebhyaḥ
Genitivedivadarśasya divadarśayoḥ divadarśānām
Locativedivadarśe divadarśayoḥ divadarśeṣu

Compound divadarśa -

Adverb -divadarśam -divadarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria