Declension table of ?divāśayā

Deva

FeminineSingularDualPlural
Nominativedivāśayā divāśaye divāśayāḥ
Vocativedivāśaye divāśaye divāśayāḥ
Accusativedivāśayām divāśaye divāśayāḥ
Instrumentaldivāśayayā divāśayābhyām divāśayābhiḥ
Dativedivāśayāyai divāśayābhyām divāśayābhyaḥ
Ablativedivāśayāyāḥ divāśayābhyām divāśayābhyaḥ
Genitivedivāśayāyāḥ divāśayayoḥ divāśayānām
Locativedivāśayāyām divāśayayoḥ divāśayāsu

Adverb -divāśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria