Declension table of ?divāśaya

Deva

MasculineSingularDualPlural
Nominativedivāśayaḥ divāśayau divāśayāḥ
Vocativedivāśaya divāśayau divāśayāḥ
Accusativedivāśayam divāśayau divāśayān
Instrumentaldivāśayena divāśayābhyām divāśayaiḥ divāśayebhiḥ
Dativedivāśayāya divāśayābhyām divāśayebhyaḥ
Ablativedivāśayāt divāśayābhyām divāśayebhyaḥ
Genitivedivāśayasya divāśayayoḥ divāśayānām
Locativedivāśaye divāśayayoḥ divāśayeṣu

Compound divāśaya -

Adverb -divāśayam -divāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria