Declension table of ?divāvasu

Deva

NeuterSingularDualPlural
Nominativedivāvasu divāvasunī divāvasūni
Vocativedivāvasu divāvasunī divāvasūni
Accusativedivāvasu divāvasunī divāvasūni
Instrumentaldivāvasunā divāvasubhyām divāvasubhiḥ
Dativedivāvasune divāvasubhyām divāvasubhyaḥ
Ablativedivāvasunaḥ divāvasubhyām divāvasubhyaḥ
Genitivedivāvasunaḥ divāvasunoḥ divāvasūnām
Locativedivāvasuni divāvasunoḥ divāvasuṣu

Compound divāvasu -

Adverb -divāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria