Declension table of ?divātithi

Deva

MasculineSingularDualPlural
Nominativedivātithiḥ divātithī divātithayaḥ
Vocativedivātithe divātithī divātithayaḥ
Accusativedivātithim divātithī divātithīn
Instrumentaldivātithinā divātithibhyām divātithibhiḥ
Dativedivātithaye divātithibhyām divātithibhyaḥ
Ablativedivātitheḥ divātithibhyām divātithibhyaḥ
Genitivedivātitheḥ divātithyoḥ divātithīnām
Locativedivātithau divātithyoḥ divātithiṣu

Compound divātithi -

Adverb -divātithi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria