Declension table of ?divātara

Deva

MasculineSingularDualPlural
Nominativedivātaraḥ divātarau divātarāḥ
Vocativedivātara divātarau divātarāḥ
Accusativedivātaram divātarau divātarān
Instrumentaldivātareṇa divātarābhyām divātaraiḥ divātarebhiḥ
Dativedivātarāya divātarābhyām divātarebhyaḥ
Ablativedivātarāt divātarābhyām divātarebhyaḥ
Genitivedivātarasya divātarayoḥ divātarāṇām
Locativedivātare divātarayoḥ divātareṣu

Compound divātara -

Adverb -divātaram -divātarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria