Declension table of ?divātanī

Deva

FeminineSingularDualPlural
Nominativedivātanī divātanyau divātanyaḥ
Vocativedivātani divātanyau divātanyaḥ
Accusativedivātanīm divātanyau divātanīḥ
Instrumentaldivātanyā divātanībhyām divātanībhiḥ
Dativedivātanyai divātanībhyām divātanībhyaḥ
Ablativedivātanyāḥ divātanībhyām divātanībhyaḥ
Genitivedivātanyāḥ divātanyoḥ divātanīnām
Locativedivātanyām divātanyoḥ divātanīṣu

Compound divātani - divātanī -

Adverb -divātani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria