Declension table of ?divātanā

Deva

FeminineSingularDualPlural
Nominativedivātanā divātane divātanāḥ
Vocativedivātane divātane divātanāḥ
Accusativedivātanām divātane divātanāḥ
Instrumentaldivātanayā divātanābhyām divātanābhiḥ
Dativedivātanāyai divātanābhyām divātanābhyaḥ
Ablativedivātanāyāḥ divātanābhyām divātanābhyaḥ
Genitivedivātanāyāḥ divātanayoḥ divātanānām
Locativedivātanāyām divātanayoḥ divātanāsu

Adverb -divātanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria