Declension table of divātana

Deva

NeuterSingularDualPlural
Nominativedivātanam divātane divātanāni
Vocativedivātana divātane divātanāni
Accusativedivātanam divātane divātanāni
Instrumentaldivātanena divātanābhyām divātanaiḥ
Dativedivātanāya divātanābhyām divātanebhyaḥ
Ablativedivātanāt divātanābhyām divātanebhyaḥ
Genitivedivātanasya divātanayoḥ divātanānām
Locativedivātane divātanayoḥ divātaneṣu

Compound divātana -

Adverb -divātanam -divātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria