Declension table of ?divāsvāpā

Deva

FeminineSingularDualPlural
Nominativedivāsvāpā divāsvāpe divāsvāpāḥ
Vocativedivāsvāpe divāsvāpe divāsvāpāḥ
Accusativedivāsvāpām divāsvāpe divāsvāpāḥ
Instrumentaldivāsvāpayā divāsvāpābhyām divāsvāpābhiḥ
Dativedivāsvāpāyai divāsvāpābhyām divāsvāpābhyaḥ
Ablativedivāsvāpāyāḥ divāsvāpābhyām divāsvāpābhyaḥ
Genitivedivāsvāpāyāḥ divāsvāpayoḥ divāsvāpānām
Locativedivāsvāpāyām divāsvāpayoḥ divāsvāpāsu

Adverb -divāsvāpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria