Declension table of ?divāsvāpa

Deva

NeuterSingularDualPlural
Nominativedivāsvāpam divāsvāpe divāsvāpāni
Vocativedivāsvāpa divāsvāpe divāsvāpāni
Accusativedivāsvāpam divāsvāpe divāsvāpāni
Instrumentaldivāsvāpena divāsvāpābhyām divāsvāpaiḥ
Dativedivāsvāpāya divāsvāpābhyām divāsvāpebhyaḥ
Ablativedivāsvāpāt divāsvāpābhyām divāsvāpebhyaḥ
Genitivedivāsvāpasya divāsvāpayoḥ divāsvāpānām
Locativedivāsvāpe divāsvāpayoḥ divāsvāpeṣu

Compound divāsvāpa -

Adverb -divāsvāpam -divāsvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria