Declension table of ?divāsuptā

Deva

FeminineSingularDualPlural
Nominativedivāsuptā divāsupte divāsuptāḥ
Vocativedivāsupte divāsupte divāsuptāḥ
Accusativedivāsuptām divāsupte divāsuptāḥ
Instrumentaldivāsuptayā divāsuptābhyām divāsuptābhiḥ
Dativedivāsuptāyai divāsuptābhyām divāsuptābhyaḥ
Ablativedivāsuptāyāḥ divāsuptābhyām divāsuptābhyaḥ
Genitivedivāsuptāyāḥ divāsuptayoḥ divāsuptānām
Locativedivāsuptāyām divāsuptayoḥ divāsuptāsu

Adverb -divāsuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria